सोमवार, 22 मार्च 2021

अष्टादशशक्तिपीठस्तोत्रम्

 

अष्टादशशक्तिपीठस्तोत्रम्

लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने श‍ृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥ उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥ हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी । ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥ वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥ इति अष्टादशशक्तिपीठस्तुतिः ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...