शुक्रवार, 20 सितंबर 2024

ये 16 मंत्र है जो हर सनातनी को सीखना और बच्चों को सिखाना चाहिए

 ये 16 मंत्र है जो हर सनातनी को सीखना और बच्चों को सिखाना चाहिए` -


1. गायत्री मंत्र


ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम्

भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥


2. महादेव


ॐ त्रम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ,

उर्वारुकमिव बन्धनान्मृ त्योर्मुक्षीय मामृतात् !!


3. श्री गणेश


वक्रतुंड महाकाय सूर्य कोटि समप्रभ

निर्विघ्नम कुरू मे देव सर्वकार्येषु सर्वदा !!


4. श्री हरि विष्णु


मङ्गलम् भगवान विष्णुः मङ्गलम् गरुणध्वजः।

मङ्गलम् पुण्डरी काक्षः मङ्गलाय तनो हरिः॥


5. श्री ब्रह्मा जी


ॐ नमस्ते परमं ब्रह्मा नमस्ते परमात्ने ।

निर्गुणाय नमस्तुभ्यं सदुयाय नमो नम:।।


6. श्रीकृष्ण


वसुदेवसुतं देवं कंसचाणूरमर्दनम्।

देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम।


7. श्रीराम


श्री रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीताया पतये नमः !


8. मां दुर्गा


ॐ जयंती मंगला काली भद्रकाली कपालिनी ।

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते।।


9. मां महालक्ष्मी


ॐ सर्वाबाधा विनिर्मुक्तो धन धान्यः सुतान्वितः ।

मनुष्यो मत्प्रसादेन भविष्यति न संशयःॐ ।


10. मां सरस्वती


ॐ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ।।


11. मां महाकाली


ॐ क्रीं क्रीं क्रीं,

हलीं ह्रीं खं स्फोटय,

क्रीं क्रीं क्रीं फट !!


12. हनुमान जी


मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥


13. श्री शनिदेव


ॐ नीलांजनसमाभासं रविपुत्रं यमाग्रजम ।

छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्।।


14. श्री कार्तिकेय


ॐ शारवाना-भावाया नम: ज्ञानशक्तिधरा स्कंदा वल्लीईकल्याणा सुंदरा।

देवसेना मन: कांता कार्तिकेया नामोस्तुते।


15. काल भैरव जी


ॐ ह्रीं वां बटुकाये क्षौं क्षौं आपदुद्धाराणाये

कुरु कुरु बटुकाये ह्रीं बटुकाये स्वाहा।


16. भारत माता


नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखद् वर्धितोऽहम्

महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष काथो नमस्ते-नमस्ते।।




एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...